金刚经全文网

大悲咒之注音

发布时间:2019-10-13 09:20:39作者:金刚经全文网

zf:

Namah ratnatrayaya  拿摩拉大那达拉呀呀

namo aryavalokitesvaraya  拿莫 阿利呀瓦楼(哥一)地思瓦拉呀  [注:(哥一)连读为一个音节。下面(**)中均连读。]

bodhi-satvaya  播地萨(多阿)呀

mahasatvaya  马哈萨(多阿)呀

maha karunikaya  马哈 嘎鲁你嘎呀

om sarva rabhaye  (奥母) 萨瓦 拉巴夜

sudhanadasya  苏达拿达夏

namo skrtva I mom  拿莫 思哥拉(多阿) 衣蒙

aryavalokitesvaraya  阿利呀瓦楼(哥一)地思瓦拉呀

ramdhava  拉(母)达瓦  [注:(母)为鼻音。]

namo narakindhi  拿莫 拿拉(哥因)地

heri maha vadhasame  (喝一)利 马哈 瓦达萨密

sarva athadu subhum  萨瓦 阿达度 苏布

ajeyam  阿接羊

sarva sata  萨瓦 萨达

namo vasta  拿莫 瓦萨达

namo vaga mavadudhu  拿莫 瓦嘎 马瓦度度

tadyatha  达呀他

om avalikelokate karate  (奥母) 阿瓦利(哥一)楼嘎地 嘎拉地

ehre  衣和利

mahabodhisatva  马哈播地萨(多阿)

sarva sarva  萨瓦 萨瓦

mala mala  马拉 马拉

mahe mahredayam  马(喝一) 马(喝一)利达因

kuru kuru karmam  古鲁 古鲁 嘎曼

dhuru dhuru  度鲁 度鲁

vajayate  瓦加呀地

mahavajayate  马哈瓦加呀地

dhara dhara  达拉 达拉

dhirini  地利尼

svaraya  思瓦拉呀

cala cala  杂拉 杂拉

mama vamara  马马 瓦马拉

muktele  目地利

ehe ehe  衣(喝一) 衣(喝一)

cinda cinda  今达 今达

arsam pracali  阿拉三 巴拉杂利

vasa vasam  瓦萨 瓦三

\

prasaya  巴拉萨呀

huru huru  户鲁 户鲁

mara huru huru  马拉 户鲁 户鲁

hri sara sara  (喝一)利 萨拉 萨拉

siri siri  悉利 悉利

suru suru  苏鲁 苏鲁

bodhiya bodhiya  播地呀 播地呀

bodhaya bodhaya  播达呀 播达呀

maitriya narakindi  买德利呀 拿拉(哥因)地

dharsinina payamana svaha  达拉悉尼那 巴呀马那 司哇哈

siddhaya svaha  悉达呀 司哇哈

maha siddhaya svaha  马哈 悉达呀 司哇哈

siddhayoge svaraya svaha  悉达右给 思瓦拉呀 司哇哈

narakindi svaha  那拉(哥因)地 司哇哈

maranara svaha  马拉那拉 司哇哈

sirasam amukhaya svaha  悉拉三 阿母嘎呀 司哇哈

sarva maha asiddhaya svaha  萨瓦 马哈 阿悉达呀 司哇哈

cakra asiddhaya svaha  杂嘎拉 阿悉达呀 司哇哈

padmakastaya svaha  巴得马嘎思达呀 司哇哈

narakindi vagaraya svaha  那拉(哥因)地 瓦嘎拉呀 司哇哈

mavari sankraya svaha  马瓦利 三哥拉呀 司哇哈

\

namah ratna trayaya  拿摩 拉大那 达拉呀呀

namo aryavalokitesvaraya svaha  拿莫 阿利呀瓦楼(哥一)地思瓦拉呀 司哇哈

om siddhyantu mantra padaya svaha  (奥母)悉旦度 满达拉 巴达呀 斯瓦哈

愿:所有见闻者,悉发菩提心,尽此一报身,同生极乐国。

本圆

相关文章

猜你喜欢

  • 金刚经全文

  • 金刚经注音

  • 金刚经读诵

版权所有:金刚经全文网